A 475-71 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/71
Title: Gāyatrīhṛdaya
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/108
Remarks:


Reel No. A 475-71 Inventory No. 22606

Title Gāyatrīhṛdaya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 5

Lines per Folio 7–9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/108

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrītripadāgāyatryai namaḥ ||

atha gāyatrīhṛdayaṃ likhi(!)te ||

oṁ ⟨n⟩namaskṛtya bhagavān yājñavalkyaḥ svayaṃbhuvaṃ paripṛcchati || tvaṃ brūhi brahman gāyatryā utpattiṃ śrotum icchāmi || brahmajñānotpattiṃ prakṛtiṃ paripṛcchāmi ||

brahmovāca ||

praṇavena vyāhṛtayaḥ pravarttante ||

tamasas tu paraṃ jyotiḥ kaḥ puruṣaḥ svayaṃbhūr viṣnur iti || (fol. 1v1–4)

End

ṣaṣṭir gāyatryā śatasahasralakṣaṃ japtvā phalāni bhava[n]ti || aṣṭau brāhmaṇān samyag grāhayet || atha siddhir bhavati || ya idan nityam adhīyāno brāhmaṇaḥ prayataḥ śuciḥ ||

sarvapāpaiḥ pramucyate brahmaloke mahīyata ity āha bhagavān brahmā ||      || (fol. 5v5–7)

Colophon

iti gāyatrīhṛdayam ||     || samāptam || (fol. 5v7–8)

Microfilm Details

Reel No. A 475/71

Date of Filming 07-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2009

Bibliography