A 475-71 Gāyatrīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/71
Title: Gāyatrīhṛdaya
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/108
Remarks:
Reel No. A 475-71 Inventory No. 22606
Title Gāyatrīhṛdaya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 10.0 cm
Folios 5
Lines per Folio 7–9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/108
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrītripadāgāyatryai namaḥ ||
atha gāyatrīhṛdayaṃ likhi(!)te ||
oṁ ⟨n⟩namaskṛtya bhagavān yājñavalkyaḥ svayaṃbhuvaṃ paripṛcchati || tvaṃ brūhi brahman gāyatryā utpattiṃ śrotum icchāmi || brahmajñānotpattiṃ prakṛtiṃ paripṛcchāmi ||
brahmovāca ||
praṇavena vyāhṛtayaḥ pravarttante ||
tamasas tu paraṃ jyotiḥ kaḥ puruṣaḥ svayaṃbhūr viṣnur iti || (fol. 1v1–4)
End
ṣaṣṭir gāyatryā śatasahasralakṣaṃ japtvā phalāni bhava[n]ti || aṣṭau brāhmaṇān samyag grāhayet || atha siddhir bhavati || ya idan nityam adhīyāno brāhmaṇaḥ prayataḥ śuciḥ ||
sarvapāpaiḥ pramucyate brahmaloke mahīyata ity āha bhagavān brahmā || || (fol. 5v5–7)
Colophon
iti gāyatrīhṛdayam || || samāptam || (fol. 5v7–8)
Microfilm Details
Reel No. A 475/71
Date of Filming 07-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 07-07-2009
Bibliography